Declension table of adhyaṃsa

Deva

MasculineSingularDualPlural
Nominativeadhyaṃsaḥ adhyaṃsau adhyaṃsāḥ
Vocativeadhyaṃsa adhyaṃsau adhyaṃsāḥ
Accusativeadhyaṃsam adhyaṃsau adhyaṃsān
Instrumentaladhyaṃsena adhyaṃsābhyām adhyaṃsaiḥ adhyaṃsebhiḥ
Dativeadhyaṃsāya adhyaṃsābhyām adhyaṃsebhyaḥ
Ablativeadhyaṃsāt adhyaṃsābhyām adhyaṃsebhyaḥ
Genitiveadhyaṃsasya adhyaṃsayoḥ adhyaṃsānām
Locativeadhyaṃse adhyaṃsayoḥ adhyaṃseṣu

Compound adhyaṃsa -

Adverb -adhyaṃsam -adhyaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria