Declension table of ?adhvartavyā

Deva

FeminineSingularDualPlural
Nominativeadhvartavyā adhvartavye adhvartavyāḥ
Vocativeadhvartavye adhvartavye adhvartavyāḥ
Accusativeadhvartavyām adhvartavye adhvartavyāḥ
Instrumentaladhvartavyayā adhvartavyābhyām adhvartavyābhiḥ
Dativeadhvartavyāyai adhvartavyābhyām adhvartavyābhyaḥ
Ablativeadhvartavyāyāḥ adhvartavyābhyām adhvartavyābhyaḥ
Genitiveadhvartavyāyāḥ adhvartavyayoḥ adhvartavyānām
Locativeadhvartavyāyām adhvartavyayoḥ adhvartavyāsu

Adverb -adhvartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria