Declension table of ?adhvarita

Deva

NeuterSingularDualPlural
Nominativeadhvaritam adhvarite adhvaritāni
Vocativeadhvarita adhvarite adhvaritāni
Accusativeadhvaritam adhvarite adhvaritāni
Instrumentaladhvaritena adhvaritābhyām adhvaritaiḥ
Dativeadhvaritāya adhvaritābhyām adhvaritebhyaḥ
Ablativeadhvaritāt adhvaritābhyām adhvaritebhyaḥ
Genitiveadhvaritasya adhvaritayoḥ adhvaritānām
Locativeadhvarite adhvaritayoḥ adhvariteṣu

Compound adhvarita -

Adverb -adhvaritam -adhvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria