सुबन्तावली ?अध्वरीयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअध्वरीयितव्यः अध्वरीयितव्यौ अध्वरीयितव्याः
सम्बोधनम्अध्वरीयितव्य अध्वरीयितव्यौ अध्वरीयितव्याः
द्वितीयाअध्वरीयितव्यम् अध्वरीयितव्यौ अध्वरीयितव्यान्
तृतीयाअध्वरीयितव्येन अध्वरीयितव्याभ्याम् अध्वरीयितव्यैः अध्वरीयितव्येभिः
चतुर्थीअध्वरीयितव्याय अध्वरीयितव्याभ्याम् अध्वरीयितव्येभ्यः
पञ्चमीअध्वरीयितव्यात् अध्वरीयितव्याभ्याम् अध्वरीयितव्येभ्यः
षष्ठीअध्वरीयितव्यस्य अध्वरीयितव्ययोः अध्वरीयितव्यानाम्
सप्तमीअध्वरीयितव्ये अध्वरीयितव्ययोः अध्वरीयितव्येषु

समास अध्वरीयितव्य

अव्यय ॰अध्वरीयितव्यम् ॰अध्वरीयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria