सुबन्तावली ?अध्वरीयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअध्वरीयिष्यमाणा अध्वरीयिष्यमाणे अध्वरीयिष्यमाणाः
सम्बोधनम्अध्वरीयिष्यमाणे अध्वरीयिष्यमाणे अध्वरीयिष्यमाणाः
द्वितीयाअध्वरीयिष्यमाणाम् अध्वरीयिष्यमाणे अध्वरीयिष्यमाणाः
तृतीयाअध्वरीयिष्यमाणया अध्वरीयिष्यमाणाभ्याम् अध्वरीयिष्यमाणाभिः
चतुर्थीअध्वरीयिष्यमाणायै अध्वरीयिष्यमाणाभ्याम् अध्वरीयिष्यमाणाभ्यः
पञ्चमीअध्वरीयिष्यमाणायाः अध्वरीयिष्यमाणाभ्याम् अध्वरीयिष्यमाणाभ्यः
षष्ठीअध्वरीयिष्यमाणायाः अध्वरीयिष्यमाणयोः अध्वरीयिष्यमाणानाम्
सप्तमीअध्वरीयिष्यमाणायाम् अध्वरीयिष्यमाणयोः अध्वरीयिष्यमाणासु

अव्यय ॰अध्वरीयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria