Declension table of ?adhvarasthā

Deva

FeminineSingularDualPlural
Nominativeadhvarasthā adhvarasthe adhvarasthāḥ
Vocativeadhvarasthe adhvarasthe adhvarasthāḥ
Accusativeadhvarasthām adhvarasthe adhvarasthāḥ
Instrumentaladhvarasthayā adhvarasthābhyām adhvarasthābhiḥ
Dativeadhvarasthāyai adhvarasthābhyām adhvarasthābhyaḥ
Ablativeadhvarasthāyāḥ adhvarasthābhyām adhvarasthābhyaḥ
Genitiveadhvarasthāyāḥ adhvarasthayoḥ adhvarasthānām
Locativeadhvarasthāyām adhvarasthayoḥ adhvarasthāsu

Adverb -adhvarastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria