सुबन्तावली अध्वरकर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्वरकर्म अध्वरकर्मणी अध्वरकर्माणि
सम्बोधनम्अध्वरकर्मन् अध्वरकर्म अध्वरकर्मणी अध्वरकर्माणि
द्वितीयाअध्वरकर्म अध्वरकर्मणी अध्वरकर्माणि
तृतीयाअध्वरकर्मणा अध्वरकर्मभ्याम् अध्वरकर्मभिः
चतुर्थीअध्वरकर्मणे अध्वरकर्मभ्याम् अध्वरकर्मभ्यः
पञ्चमीअध्वरकर्मणः अध्वरकर्मभ्याम् अध्वरकर्मभ्यः
षष्ठीअध्वरकर्मणः अध्वरकर्मणोः अध्वरकर्मणाम्
सप्तमीअध्वरकर्मणि अध्वरकर्मणोः अध्वरकर्मसु

समास अध्वरकर्म

अव्यय ॰अध्वरकर्म ॰अध्वरकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria