सुबन्तावली ?अध्वरगा

Roma

स्त्रीएकद्विबहु
प्रथमाअध्वरगा अध्वरगे अध्वरगाः
सम्बोधनम्अध्वरगे अध्वरगे अध्वरगाः
द्वितीयाअध्वरगाम् अध्वरगे अध्वरगाः
तृतीयाअध्वरगया अध्वरगाभ्याम् अध्वरगाभिः
चतुर्थीअध्वरगायै अध्वरगाभ्याम् अध्वरगाभ्यः
पञ्चमीअध्वरगायाः अध्वरगाभ्याम् अध्वरगाभ्यः
षष्ठीअध्वरगायाः अध्वरगयोः अध्वरगाणाम्
सप्तमीअध्वरगायाम् अध्वरगयोः अध्वरगासु

अव्यय ॰अध्वरगम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria