Declension table of adhvaraga

Deva

NeuterSingularDualPlural
Nominativeadhvaragam adhvarage adhvaragāṇi
Vocativeadhvaraga adhvarage adhvaragāṇi
Accusativeadhvaragam adhvarage adhvaragāṇi
Instrumentaladhvarageṇa adhvaragābhyām adhvaragaiḥ
Dativeadhvaragāya adhvaragābhyām adhvaragebhyaḥ
Ablativeadhvaragāt adhvaragābhyām adhvaragebhyaḥ
Genitiveadhvaragasya adhvaragayoḥ adhvaragāṇām
Locativeadhvarage adhvaragayoḥ adhvarageṣu

Compound adhvaraga -

Adverb -adhvaragam -adhvaragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria