Declension table of adhvara

Deva

NeuterSingularDualPlural
Nominativeadhvaram adhvare adhvarāṇi
Vocativeadhvara adhvare adhvarāṇi
Accusativeadhvaram adhvare adhvarāṇi
Instrumentaladhvareṇa adhvarābhyām adhvaraiḥ
Dativeadhvarāya adhvarābhyām adhvarebhyaḥ
Ablativeadhvarāt adhvarābhyām adhvarebhyaḥ
Genitiveadhvarasya adhvarayoḥ adhvarāṇām
Locativeadhvare adhvarayoḥ adhvareṣu

Compound adhvara -

Adverb -adhvaram -adhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria