Declension table of ?adhvaloṣṭa

Deva

NeuterSingularDualPlural
Nominativeadhvaloṣṭam adhvaloṣṭe adhvaloṣṭāni
Vocativeadhvaloṣṭa adhvaloṣṭe adhvaloṣṭāni
Accusativeadhvaloṣṭam adhvaloṣṭe adhvaloṣṭāni
Instrumentaladhvaloṣṭena adhvaloṣṭābhyām adhvaloṣṭaiḥ
Dativeadhvaloṣṭāya adhvaloṣṭābhyām adhvaloṣṭebhyaḥ
Ablativeadhvaloṣṭāt adhvaloṣṭābhyām adhvaloṣṭebhyaḥ
Genitiveadhvaloṣṭasya adhvaloṣṭayoḥ adhvaloṣṭānām
Locativeadhvaloṣṭe adhvaloṣṭayoḥ adhvaloṣṭeṣu

Compound adhvaloṣṭa -

Adverb -adhvaloṣṭam -adhvaloṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria