सुबन्तावली ?अध्वगत्

Roma

पुमान्एकद्विबहु
प्रथमाअध्वगन् अध्वगन्तौ अध्वगन्तः
सम्बोधनम्अध्वगन् अध्वगन्तौ अध्वगन्तः
द्वितीयाअध्वगन्तम् अध्वगन्तौ अध्वगतः
तृतीयाअध्वगता अध्वगद्भ्याम् अध्वगद्भिः
चतुर्थीअध्वगते अध्वगद्भ्याम् अध्वगद्भ्यः
पञ्चमीअध्वगतः अध्वगद्भ्याम् अध्वगद्भ्यः
षष्ठीअध्वगतः अध्वगतोः अध्वगताम्
सप्तमीअध्वगति अध्वगतोः अध्वगत्सु

समास अध्वगत्

अव्यय ॰अध्वगन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria