Declension table of ?adhvagantavya

Deva

MasculineSingularDualPlural
Nominativeadhvagantavyaḥ adhvagantavyau adhvagantavyāḥ
Vocativeadhvagantavya adhvagantavyau adhvagantavyāḥ
Accusativeadhvagantavyam adhvagantavyau adhvagantavyān
Instrumentaladhvagantavyena adhvagantavyābhyām adhvagantavyaiḥ adhvagantavyebhiḥ
Dativeadhvagantavyāya adhvagantavyābhyām adhvagantavyebhyaḥ
Ablativeadhvagantavyāt adhvagantavyābhyām adhvagantavyebhyaḥ
Genitiveadhvagantavyasya adhvagantavyayoḥ adhvagantavyānām
Locativeadhvagantavye adhvagantavyayoḥ adhvagantavyeṣu

Compound adhvagantavya -

Adverb -adhvagantavyam -adhvagantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria