सुबन्तावली अध्वगभोग्य

Roma

पुमान्एकद्विबहु
प्रथमाअध्वगभोग्यः अध्वगभोग्यौ अध्वगभोग्याः
सम्बोधनम्अध्वगभोग्य अध्वगभोग्यौ अध्वगभोग्याः
द्वितीयाअध्वगभोग्यम् अध्वगभोग्यौ अध्वगभोग्यान्
तृतीयाअध्वगभोग्येन अध्वगभोग्याभ्याम् अध्वगभोग्यैः अध्वगभोग्येभिः
चतुर्थीअध्वगभोग्याय अध्वगभोग्याभ्याम् अध्वगभोग्येभ्यः
पञ्चमीअध्वगभोग्यात् अध्वगभोग्याभ्याम् अध्वगभोग्येभ्यः
षष्ठीअध्वगभोग्यस्य अध्वगभोग्ययोः अध्वगभोग्यानाम्
सप्तमीअध्वगभोग्ये अध्वगभोग्ययोः अध्वगभोग्येषु

समास अध्वगभोग्य

अव्यय ॰अध्वगभोग्यम् ॰अध्वगभोग्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria