Declension table of adhvaga

Deva

MasculineSingularDualPlural
Nominativeadhvagaḥ adhvagau adhvagāḥ
Vocativeadhvaga adhvagau adhvagāḥ
Accusativeadhvagam adhvagau adhvagān
Instrumentaladhvagena adhvagābhyām adhvagaiḥ adhvagebhiḥ
Dativeadhvagāya adhvagābhyām adhvagebhyaḥ
Ablativeadhvagāt adhvagābhyām adhvagebhyaḥ
Genitiveadhvagasya adhvagayoḥ adhvagānām
Locativeadhvage adhvagayoḥ adhvageṣu

Compound adhvaga -

Adverb -adhvagam -adhvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria