Declension table of ?adhvagaṇa

Deva

MasculineSingularDualPlural
Nominativeadhvagaṇaḥ adhvagaṇau adhvagaṇāḥ
Vocativeadhvagaṇa adhvagaṇau adhvagaṇāḥ
Accusativeadhvagaṇam adhvagaṇau adhvagaṇān
Instrumentaladhvagaṇena adhvagaṇābhyām adhvagaṇaiḥ
Dativeadhvagaṇāya adhvagaṇābhyām adhvagaṇebhyaḥ
Ablativeadhvagaṇāt adhvagaṇābhyām adhvagaṇebhyaḥ
Genitiveadhvagaṇasya adhvagaṇayoḥ adhvagaṇānām
Locativeadhvagaṇe adhvagaṇayoḥ adhvagaṇeṣu

Compound adhvagaṇa -

Adverb -adhvagaṇam -adhvagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria