Declension table of ?adhvagaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhvagaṇaḥ | adhvagaṇau | adhvagaṇāḥ |
Vocative | adhvagaṇa | adhvagaṇau | adhvagaṇāḥ |
Accusative | adhvagaṇam | adhvagaṇau | adhvagaṇān |
Instrumental | adhvagaṇena | adhvagaṇābhyām | adhvagaṇaiḥ |
Dative | adhvagaṇāya | adhvagaṇābhyām | adhvagaṇebhyaḥ |
Ablative | adhvagaṇāt | adhvagaṇābhyām | adhvagaṇebhyaḥ |
Genitive | adhvagaṇasya | adhvagaṇayoḥ | adhvagaṇānām |
Locative | adhvagaṇe | adhvagaṇayoḥ | adhvagaṇeṣu |