Declension table of ?adhrija

Deva

MasculineSingularDualPlural
Nominativeadhrijaḥ adhrijau adhrijāḥ
Vocativeadhrija adhrijau adhrijāḥ
Accusativeadhrijam adhrijau adhrijān
Instrumentaladhrijena adhrijābhyām adhrijaiḥ adhrijebhiḥ
Dativeadhrijāya adhrijābhyām adhrijebhyaḥ
Ablativeadhrijāt adhrijābhyām adhrijebhyaḥ
Genitiveadhrijasya adhrijayoḥ adhrijānām
Locativeadhrije adhrijayoḥ adhrijeṣu

Compound adhrija -

Adverb -adhrijam -adhrijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria