Declension table of ?adhrigu

Deva

MasculineSingularDualPlural
Nominativeadhriguḥ adhrigū adhrigavaḥ
Vocativeadhrigo adhrigū adhrigavaḥ
Accusativeadhrigum adhrigū adhrigūn
Instrumentaladhriguṇā adhrigubhyām adhrigubhiḥ
Dativeadhrigave adhrigubhyām adhrigubhyaḥ
Ablativeadhrigoḥ adhrigubhyām adhrigubhyaḥ
Genitiveadhrigoḥ adhrigvoḥ adhrigūṇām
Locativeadhrigau adhrigvoḥ adhriguṣu

Compound adhrigu -

Adverb -adhrigu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria