Declension table of adhonivīta

Deva

NeuterSingularDualPlural
Nominativeadhonivītam adhonivīte adhonivītāni
Vocativeadhonivīta adhonivīte adhonivītāni
Accusativeadhonivītam adhonivīte adhonivītāni
Instrumentaladhonivītena adhonivītābhyām adhonivītaiḥ
Dativeadhonivītāya adhonivītābhyām adhonivītebhyaḥ
Ablativeadhonivītāt adhonivītābhyām adhonivītebhyaḥ
Genitiveadhonivītasya adhonivītayoḥ adhonivītānām
Locativeadhonivīte adhonivītayoḥ adhonivīteṣu

Compound adhonivīta -

Adverb -adhonivītam -adhonivītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria