Declension table of ?adhokṣā

Deva

FeminineSingularDualPlural
Nominativeadhokṣā adhokṣe adhokṣāḥ
Vocativeadhokṣe adhokṣe adhokṣāḥ
Accusativeadhokṣām adhokṣe adhokṣāḥ
Instrumentaladhokṣayā adhokṣābhyām adhokṣābhiḥ
Dativeadhokṣāyai adhokṣābhyām adhokṣābhyaḥ
Ablativeadhokṣāyāḥ adhokṣābhyām adhokṣābhyaḥ
Genitiveadhokṣāyāḥ adhokṣayoḥ adhokṣāṇām
Locativeadhokṣāyām adhokṣayoḥ adhokṣāsu

Adverb -adhokṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria