Declension table of adhiveśana

Deva

NeuterSingularDualPlural
Nominativeadhiveśanam adhiveśane adhiveśanāni
Vocativeadhiveśana adhiveśane adhiveśanāni
Accusativeadhiveśanam adhiveśane adhiveśanāni
Instrumentaladhiveśanena adhiveśanābhyām adhiveśanaiḥ
Dativeadhiveśanāya adhiveśanābhyām adhiveśanebhyaḥ
Ablativeadhiveśanāt adhiveśanābhyām adhiveśanebhyaḥ
Genitiveadhiveśanasya adhiveśanayoḥ adhiveśanānām
Locativeadhiveśane adhiveśanayoḥ adhiveśaneṣu

Compound adhiveśana -

Adverb -adhiveśanam -adhiveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria