Declension table of ?adhivaktrī

Deva

FeminineSingularDualPlural
Nominativeadhivaktrī adhivaktryau adhivaktryaḥ
Vocativeadhivaktri adhivaktryau adhivaktryaḥ
Accusativeadhivaktrīm adhivaktryau adhivaktrīḥ
Instrumentaladhivaktryā adhivaktrībhyām adhivaktrībhiḥ
Dativeadhivaktryai adhivaktrībhyām adhivaktrībhyaḥ
Ablativeadhivaktryāḥ adhivaktrībhyām adhivaktrībhyaḥ
Genitiveadhivaktryāḥ adhivaktryoḥ adhivaktrīṇām
Locativeadhivaktryām adhivaktryoḥ adhivaktrīṣu

Compound adhivaktri - adhivaktrī -

Adverb -adhivaktri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria