सुबन्तावली ?अधिरोहितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअधिरोहितव्यः अधिरोहितव्यौ अधिरोहितव्याः
सम्बोधनम्अधिरोहितव्य अधिरोहितव्यौ अधिरोहितव्याः
द्वितीयाअधिरोहितव्यम् अधिरोहितव्यौ अधिरोहितव्यान्
तृतीयाअधिरोहितव्येन अधिरोहितव्याभ्याम् अधिरोहितव्यैः अधिरोहितव्येभिः
चतुर्थीअधिरोहितव्याय अधिरोहितव्याभ्याम् अधिरोहितव्येभ्यः
पञ्चमीअधिरोहितव्यात् अधिरोहितव्याभ्याम् अधिरोहितव्येभ्यः
षष्ठीअधिरोहितव्यस्य अधिरोहितव्ययोः अधिरोहितव्यानाम्
सप्तमीअधिरोहितव्ये अधिरोहितव्ययोः अधिरोहितव्येषु

समास अधिरोहितव्य

अव्यय ॰अधिरोहितव्यम् ॰अधिरोहितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria