सुबन्तावली ?अधिरोहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअधिरोहिष्यन्ती अधिरोहिष्यन्त्यौ अधिरोहिष्यन्त्यः
सम्बोधनम्अधिरोहिष्यन्ति अधिरोहिष्यन्त्यौ अधिरोहिष्यन्त्यः
द्वितीयाअधिरोहिष्यन्तीम् अधिरोहिष्यन्त्यौ अधिरोहिष्यन्तीः
तृतीयाअधिरोहिष्यन्त्या अधिरोहिष्यन्तीभ्याम् अधिरोहिष्यन्तीभिः
चतुर्थीअधिरोहिष्यन्त्यै अधिरोहिष्यन्तीभ्याम् अधिरोहिष्यन्तीभ्यः
पञ्चमीअधिरोहिष्यन्त्याः अधिरोहिष्यन्तीभ्याम् अधिरोहिष्यन्तीभ्यः
षष्ठीअधिरोहिष्यन्त्याः अधिरोहिष्यन्त्योः अधिरोहिष्यन्तीनाम्
सप्तमीअधिरोहिष्यन्त्याम् अधिरोहिष्यन्त्योः अधिरोहिष्यन्तीषु

समास अधिरोहिष्यन्ति अधिरोहिष्यन्ती

अव्यय ॰अधिरोहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria