सुबन्तावली ?अधिरोहिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअधिरोहिष्यमाणा अधिरोहिष्यमाणे अधिरोहिष्यमाणाः
सम्बोधनम्अधिरोहिष्यमाणे अधिरोहिष्यमाणे अधिरोहिष्यमाणाः
द्वितीयाअधिरोहिष्यमाणाम् अधिरोहिष्यमाणे अधिरोहिष्यमाणाः
तृतीयाअधिरोहिष्यमाणया अधिरोहिष्यमाणाभ्याम् अधिरोहिष्यमाणाभिः
चतुर्थीअधिरोहिष्यमाणायै अधिरोहिष्यमाणाभ्याम् अधिरोहिष्यमाणाभ्यः
पञ्चमीअधिरोहिष्यमाणायाः अधिरोहिष्यमाणाभ्याम् अधिरोहिष्यमाणाभ्यः
षष्ठीअधिरोहिष्यमाणायाः अधिरोहिष्यमाणयोः अधिरोहिष्यमाणानाम्
सप्तमीअधिरोहिष्यमाणायाम् अधिरोहिष्यमाणयोः अधिरोहिष्यमाणासु

अव्यय ॰अधिरोहिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria