Declension table of ?adhikatarā

Deva

FeminineSingularDualPlural
Nominativeadhikatarā adhikatare adhikatarāḥ
Vocativeadhikatare adhikatare adhikatarāḥ
Accusativeadhikatarām adhikatare adhikatarāḥ
Instrumentaladhikatarayā adhikatarābhyām adhikatarābhiḥ
Dativeadhikatarāyai adhikatarābhyām adhikatarābhyaḥ
Ablativeadhikatarāyāḥ adhikatarābhyām adhikatarābhyaḥ
Genitiveadhikatarāyāḥ adhikatarayoḥ adhikatarāṇām
Locativeadhikatarāyām adhikatarayoḥ adhikatarāsu

Adverb -adhikataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria