Declension table of adhikatara

Deva

NeuterSingularDualPlural
Nominativeadhikataram adhikatare adhikatarāṇi
Vocativeadhikatara adhikatare adhikatarāṇi
Accusativeadhikataram adhikatare adhikatarāṇi
Instrumentaladhikatareṇa adhikatarābhyām adhikataraiḥ
Dativeadhikatarāya adhikatarābhyām adhikatarebhyaḥ
Ablativeadhikatarāt adhikatarābhyām adhikatarebhyaḥ
Genitiveadhikatarasya adhikatarayoḥ adhikatarāṇām
Locativeadhikatare adhikatarayoḥ adhikatareṣu

Compound adhikatara -

Adverb -adhikataram -adhikatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria