Declension table of ?adhikarūpavatī

Deva

FeminineSingularDualPlural
Nominativeadhikarūpavatī adhikarūpavatyau adhikarūpavatyaḥ
Vocativeadhikarūpavati adhikarūpavatyau adhikarūpavatyaḥ
Accusativeadhikarūpavatīm adhikarūpavatyau adhikarūpavatīḥ
Instrumentaladhikarūpavatyā adhikarūpavatībhyām adhikarūpavatībhiḥ
Dativeadhikarūpavatyai adhikarūpavatībhyām adhikarūpavatībhyaḥ
Ablativeadhikarūpavatyāḥ adhikarūpavatībhyām adhikarūpavatībhyaḥ
Genitiveadhikarūpavatyāḥ adhikarūpavatyoḥ adhikarūpavatīnām
Locativeadhikarūpavatyām adhikarūpavatyoḥ adhikarūpavatīṣu

Compound adhikarūpavati - adhikarūpavatī -

Adverb -adhikarūpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria