Declension table of ?adhikaraṇakā

Deva

FeminineSingularDualPlural
Nominativeadhikaraṇakā adhikaraṇake adhikaraṇakāḥ
Vocativeadhikaraṇake adhikaraṇake adhikaraṇakāḥ
Accusativeadhikaraṇakām adhikaraṇake adhikaraṇakāḥ
Instrumentaladhikaraṇakayā adhikaraṇakābhyām adhikaraṇakābhiḥ
Dativeadhikaraṇakāyai adhikaraṇakābhyām adhikaraṇakābhyaḥ
Ablativeadhikaraṇakāyāḥ adhikaraṇakābhyām adhikaraṇakābhyaḥ
Genitiveadhikaraṇakāyāḥ adhikaraṇakayoḥ adhikaraṇakānām
Locativeadhikaraṇakāyām adhikaraṇakayoḥ adhikaraṇakāsu

Adverb -adhikaraṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria