Declension table of ?adhīyatī

Deva

FeminineSingularDualPlural
Nominativeadhīyatī adhīyatyau adhīyatyaḥ
Vocativeadhīyati adhīyatyau adhīyatyaḥ
Accusativeadhīyatīm adhīyatyau adhīyatīḥ
Instrumentaladhīyatyā adhīyatībhyām adhīyatībhiḥ
Dativeadhīyatyai adhīyatībhyām adhīyatībhyaḥ
Ablativeadhīyatyāḥ adhīyatībhyām adhīyatībhyaḥ
Genitiveadhīyatyāḥ adhīyatyoḥ adhīyatīnām
Locativeadhīyatyām adhīyatyoḥ adhīyatīṣu

Compound adhīyati - adhīyatī -

Adverb -adhīyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria