Declension table of ?adhītavedā

Deva

FeminineSingularDualPlural
Nominativeadhītavedā adhītavede adhītavedāḥ
Vocativeadhītavede adhītavede adhītavedāḥ
Accusativeadhītavedām adhītavede adhītavedāḥ
Instrumentaladhītavedayā adhītavedābhyām adhītavedābhiḥ
Dativeadhītavedāyai adhītavedābhyām adhītavedābhyaḥ
Ablativeadhītavedāyāḥ adhītavedābhyām adhītavedābhyaḥ
Genitiveadhītavedāyāḥ adhītavedayoḥ adhītavedānām
Locativeadhītavedāyām adhītavedayoḥ adhītavedāsu

Adverb -adhītavedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria