Declension table of ?adhītā

Deva

FeminineSingularDualPlural
Nominativeadhītā adhīte adhītāḥ
Vocativeadhīte adhīte adhītāḥ
Accusativeadhītām adhīte adhītāḥ
Instrumentaladhītayā adhītābhyām adhītābhiḥ
Dativeadhītāyai adhītābhyām adhītābhyaḥ
Ablativeadhītāyāḥ adhītābhyām adhītābhyaḥ
Genitiveadhītāyāḥ adhītayoḥ adhītānām
Locativeadhītāyām adhītayoḥ adhītāsu

Adverb -adhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria