Declension table of ?adhīṣṭā

Deva

FeminineSingularDualPlural
Nominativeadhīṣṭā adhīṣṭe adhīṣṭāḥ
Vocativeadhīṣṭe adhīṣṭe adhīṣṭāḥ
Accusativeadhīṣṭām adhīṣṭe adhīṣṭāḥ
Instrumentaladhīṣṭayā adhīṣṭābhyām adhīṣṭābhiḥ
Dativeadhīṣṭāyai adhīṣṭābhyām adhīṣṭābhyaḥ
Ablativeadhīṣṭāyāḥ adhīṣṭābhyām adhīṣṭābhyaḥ
Genitiveadhīṣṭāyāḥ adhīṣṭayoḥ adhīṣṭānām
Locativeadhīṣṭāyām adhīṣṭayoḥ adhīṣṭāsu

Adverb -adhīṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria