Declension table of ?adhiguṇā

Deva

FeminineSingularDualPlural
Nominativeadhiguṇā adhiguṇe adhiguṇāḥ
Vocativeadhiguṇe adhiguṇe adhiguṇāḥ
Accusativeadhiguṇām adhiguṇe adhiguṇāḥ
Instrumentaladhiguṇayā adhiguṇābhyām adhiguṇābhiḥ
Dativeadhiguṇāyai adhiguṇābhyām adhiguṇābhyaḥ
Ablativeadhiguṇāyāḥ adhiguṇābhyām adhiguṇābhyaḥ
Genitiveadhiguṇāyāḥ adhiguṇayoḥ adhiguṇānām
Locativeadhiguṇāyām adhiguṇayoḥ adhiguṇāsu

Adverb -adhiguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria