Declension table of ?adhigatyā

Deva

FeminineSingularDualPlural
Nominativeadhigatyā adhigatye adhigatyāḥ
Vocativeadhigatye adhigatye adhigatyāḥ
Accusativeadhigatyām adhigatye adhigatyāḥ
Instrumentaladhigatyayā adhigatyābhyām adhigatyābhiḥ
Dativeadhigatyāyai adhigatyābhyām adhigatyābhyaḥ
Ablativeadhigatyāyāḥ adhigatyābhyām adhigatyābhyaḥ
Genitiveadhigatyāyāḥ adhigatyayoḥ adhigatyānām
Locativeadhigatyāyām adhigatyayoḥ adhigatyāsu

Adverb -adhigatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria