Declension table of ?adhidaivikā

Deva

FeminineSingularDualPlural
Nominativeadhidaivikā adhidaivike adhidaivikāḥ
Vocativeadhidaivike adhidaivike adhidaivikāḥ
Accusativeadhidaivikām adhidaivike adhidaivikāḥ
Instrumentaladhidaivikayā adhidaivikābhyām adhidaivikābhiḥ
Dativeadhidaivikāyai adhidaivikābhyām adhidaivikābhyaḥ
Ablativeadhidaivikāyāḥ adhidaivikābhyām adhidaivikābhyaḥ
Genitiveadhidaivikāyāḥ adhidaivikayoḥ adhidaivikānām
Locativeadhidaivikāyām adhidaivikayoḥ adhidaivikāsu

Adverb -adhidaivikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria