Declension table of adhiṣavaṇaphalaka

Deva

NeuterSingularDualPlural
Nominativeadhiṣavaṇaphalakam adhiṣavaṇaphalake adhiṣavaṇaphalakāni
Vocativeadhiṣavaṇaphalaka adhiṣavaṇaphalake adhiṣavaṇaphalakāni
Accusativeadhiṣavaṇaphalakam adhiṣavaṇaphalake adhiṣavaṇaphalakāni
Instrumentaladhiṣavaṇaphalakena adhiṣavaṇaphalakābhyām adhiṣavaṇaphalakaiḥ
Dativeadhiṣavaṇaphalakāya adhiṣavaṇaphalakābhyām adhiṣavaṇaphalakebhyaḥ
Ablativeadhiṣavaṇaphalakāt adhiṣavaṇaphalakābhyām adhiṣavaṇaphalakebhyaḥ
Genitiveadhiṣavaṇaphalakasya adhiṣavaṇaphalakayoḥ adhiṣavaṇaphalakānām
Locativeadhiṣavaṇaphalake adhiṣavaṇaphalakayoḥ adhiṣavaṇaphalakeṣu

Compound adhiṣavaṇaphalaka -

Adverb -adhiṣavaṇaphalakam -adhiṣavaṇaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria