Declension table of ?adhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeadhiṣṭhitā adhiṣṭhite adhiṣṭhitāḥ
Vocativeadhiṣṭhite adhiṣṭhite adhiṣṭhitāḥ
Accusativeadhiṣṭhitām adhiṣṭhite adhiṣṭhitāḥ
Instrumentaladhiṣṭhitayā adhiṣṭhitābhyām adhiṣṭhitābhiḥ
Dativeadhiṣṭhitāyai adhiṣṭhitābhyām adhiṣṭhitābhyaḥ
Ablativeadhiṣṭhitāyāḥ adhiṣṭhitābhyām adhiṣṭhitābhyaḥ
Genitiveadhiṣṭhitāyāḥ adhiṣṭhitayoḥ adhiṣṭhitānām
Locativeadhiṣṭhitāyām adhiṣṭhitayoḥ adhiṣṭhitāsu

Adverb -adhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria