Declension table of ?adhiṣṭheyā

Deva

FeminineSingularDualPlural
Nominativeadhiṣṭheyā adhiṣṭheye adhiṣṭheyāḥ
Vocativeadhiṣṭheye adhiṣṭheye adhiṣṭheyāḥ
Accusativeadhiṣṭheyām adhiṣṭheye adhiṣṭheyāḥ
Instrumentaladhiṣṭheyayā adhiṣṭheyābhyām adhiṣṭheyābhiḥ
Dativeadhiṣṭheyāyai adhiṣṭheyābhyām adhiṣṭheyābhyaḥ
Ablativeadhiṣṭheyāyāḥ adhiṣṭheyābhyām adhiṣṭheyābhyaḥ
Genitiveadhiṣṭheyāyāḥ adhiṣṭheyayoḥ adhiṣṭheyānām
Locativeadhiṣṭheyāyām adhiṣṭheyayoḥ adhiṣṭheyāsu

Adverb -adhiṣṭheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria