Declension table of adhiṣṭheya

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭheyam adhiṣṭheye adhiṣṭheyāni
Vocativeadhiṣṭheya adhiṣṭheye adhiṣṭheyāni
Accusativeadhiṣṭheyam adhiṣṭheye adhiṣṭheyāni
Instrumentaladhiṣṭheyena adhiṣṭheyābhyām adhiṣṭheyaiḥ
Dativeadhiṣṭheyāya adhiṣṭheyābhyām adhiṣṭheyebhyaḥ
Ablativeadhiṣṭheyāt adhiṣṭheyābhyām adhiṣṭheyebhyaḥ
Genitiveadhiṣṭheyasya adhiṣṭheyayoḥ adhiṣṭheyānām
Locativeadhiṣṭheye adhiṣṭheyayoḥ adhiṣṭheyeṣu

Compound adhiṣṭheya -

Adverb -adhiṣṭheyam -adhiṣṭheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria