Declension table of adhiṣṭhātrī

Deva

FeminineSingularDualPlural
Nominativeadhiṣṭhātrī adhiṣṭhātryau adhiṣṭhātryaḥ
Vocativeadhiṣṭhātri adhiṣṭhātryau adhiṣṭhātryaḥ
Accusativeadhiṣṭhātrīm adhiṣṭhātryau adhiṣṭhātrīḥ
Instrumentaladhiṣṭhātryā adhiṣṭhātrībhyām adhiṣṭhātrībhiḥ
Dativeadhiṣṭhātryai adhiṣṭhātrībhyām adhiṣṭhātrībhyaḥ
Ablativeadhiṣṭhātryāḥ adhiṣṭhātrībhyām adhiṣṭhātrībhyaḥ
Genitiveadhiṣṭhātryāḥ adhiṣṭhātryoḥ adhiṣṭhātrīṇām
Locativeadhiṣṭhātryām adhiṣṭhātryoḥ adhiṣṭhātrīṣu

Compound adhiṣṭhātri - adhiṣṭhātrī -

Adverb -adhiṣṭhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria