सुबन्तावली ?अधस्तल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधस्तलम् अधस्तले अधस्तलानि
सम्बोधनम्अधस्तल अधस्तले अधस्तलानि
द्वितीयाअधस्तलम् अधस्तले अधस्तलानि
तृतीयाअधस्तलेन अधस्तलाभ्याम् अधस्तलैः
चतुर्थीअधस्तलाय अधस्तलाभ्याम् अधस्तलेभ्यः
पञ्चमीअधस्तलात् अधस्तलाभ्याम् अधस्तलेभ्यः
षष्ठीअधस्तलस्य अधस्तलयोः अधस्तलानाम्
सप्तमीअधस्तले अधस्तलयोः अधस्तलेषु

समास अधस्तल

अव्यय ॰अधस्तलम् ॰अधस्तलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria