सुबन्तावली ?अधर्ममय

Roma

पुमान्एकद्विबहु
प्रथमाअधर्ममयः अधर्ममयौ अधर्ममयाः
सम्बोधनम्अधर्ममय अधर्ममयौ अधर्ममयाः
द्वितीयाअधर्ममयम् अधर्ममयौ अधर्ममयान्
तृतीयाअधर्ममयेण अधर्ममयाभ्याम् अधर्ममयैः अधर्ममयेभिः
चतुर्थीअधर्ममयाय अधर्ममयाभ्याम् अधर्ममयेभ्यः
पञ्चमीअधर्ममयात् अधर्ममयाभ्याम् अधर्ममयेभ्यः
षष्ठीअधर्ममयस्य अधर्ममययोः अधर्ममयाणाम्
सप्तमीअधर्ममये अधर्ममययोः अधर्ममयेषु

समास अधर्ममय

अव्यय ॰अधर्ममयम् ॰अधर्ममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria