Declension table of adharmajña_1

Deva

NeuterSingularDualPlural
Nominativeadharmajñam adharmajñe adharmajñāni
Vocativeadharmajña adharmajñe adharmajñāni
Accusativeadharmajñam adharmajñe adharmajñāni
Instrumentaladharmajñena adharmajñābhyām adharmajñaiḥ
Dativeadharmajñāya adharmajñābhyām adharmajñebhyaḥ
Ablativeadharmajñāt adharmajñābhyām adharmajñebhyaḥ
Genitiveadharmajñasya adharmajñayoḥ adharmajñānām
Locativeadharmajñe adharmajñayoḥ adharmajñeṣu

Compound adharmajña -

Adverb -adharmajñam -adharmajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria