सुबन्तावली ?अधररुचक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधररुचकम् अधररुचके अधररुचकानि
सम्बोधनम्अधररुचक अधररुचके अधररुचकानि
द्वितीयाअधररुचकम् अधररुचके अधररुचकानि
तृतीयाअधररुचकेन अधररुचकाभ्याम् अधररुचकैः
चतुर्थीअधररुचकाय अधररुचकाभ्याम् अधररुचकेभ्यः
पञ्चमीअधररुचकात् अधररुचकाभ्याम् अधररुचकेभ्यः
षष्ठीअधररुचकस्य अधररुचकयोः अधररुचकानाम्
सप्तमीअधररुचके अधररुचकयोः अधररुचकेषु

समास अधररुचक

अव्यय ॰अधररुचकम् ॰अधररुचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria