सुबन्तावली ?अधरपान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधरपानम् अधरपाने अधरपानानि
सम्बोधनम्अधरपान अधरपाने अधरपानानि
द्वितीयाअधरपानम् अधरपाने अधरपानानि
तृतीयाअधरपानेन अधरपानाभ्याम् अधरपानैः
चतुर्थीअधरपानाय अधरपानाभ्याम् अधरपानेभ्यः
पञ्चमीअधरपानात् अधरपानाभ्याम् अधरपानेभ्यः
षष्ठीअधरपानस्य अधरपानयोः अधरपानानाम्
सप्तमीअधरपाने अधरपानयोः अधरपानेषु

समास अधरपान

अव्यय ॰अधरपानम् ॰अधरपानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria