सुबन्तावली ?अधरकाय

Roma

पुमान्एकद्विबहु
प्रथमाअधरकायः अधरकायौ अधरकायाः
सम्बोधनम्अधरकाय अधरकायौ अधरकायाः
द्वितीयाअधरकायम् अधरकायौ अधरकायान्
तृतीयाअधरकायेण अधरकायाभ्याम् अधरकायैः अधरकायेभिः
चतुर्थीअधरकायाय अधरकायाभ्याम् अधरकायेभ्यः
पञ्चमीअधरकायात् अधरकायाभ्याम् अधरकायेभ्यः
षष्ठीअधरकायस्य अधरकाययोः अधरकायाणाम्
सप्तमीअधरकाये अधरकाययोः अधरकायेषु

समास अधरकाय

अव्यय ॰अधरकायम् ॰अधरकायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria