सुबन्तावली अधर

Roma

पुमान्एकद्विबहु
प्रथमाअधरः अधरौ अधरे अधराः
सम्बोधनम्अधर अधरौ अधराः
द्वितीयाअधरम् अधरौ अधरान्
तृतीयाअधरेण अधराभ्याम् अधरैः
चतुर्थीअधरस्मै अधराभ्याम् अधरेभ्यः
पञ्चमीअधरात् अधरस्मात् अधराभ्याम् अधरेभ्यः
षष्ठीअधरस्य अधरयोः अधरेषाम्
सप्तमीअधरे अधरस्मिन् अधरयोः अधरेषु

अव्यय ॰अधरम् ॰अधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria