सुबन्तावली ?अधमभृतक

Roma

पुमान्एकद्विबहु
प्रथमाअधमभृतकः अधमभृतकौ अधमभृतकाः
सम्बोधनम्अधमभृतक अधमभृतकौ अधमभृतकाः
द्वितीयाअधमभृतकम् अधमभृतकौ अधमभृतकान्
तृतीयाअधमभृतकेन अधमभृतकाभ्याम् अधमभृतकैः अधमभृतकेभिः
चतुर्थीअधमभृतकाय अधमभृतकाभ्याम् अधमभृतकेभ्यः
पञ्चमीअधमभृतकात् अधमभृतकाभ्याम् अधमभृतकेभ्यः
षष्ठीअधमभृतकस्य अधमभृतकयोः अधमभृतकानाम्
सप्तमीअधमभृतके अधमभृतकयोः अधमभृतकेषु

समास अधमभृतक

अव्यय ॰अधमभृतकम् ॰अधमभृतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria