सुबन्तावली ?अधमार्ध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधमार्ध्यम् अधमार्ध्ये अधमार्ध्यानि
सम्बोधनम्अधमार्ध्य अधमार्ध्ये अधमार्ध्यानि
द्वितीयाअधमार्ध्यम् अधमार्ध्ये अधमार्ध्यानि
तृतीयाअधमार्ध्येन अधमार्ध्याभ्याम् अधमार्ध्यैः
चतुर्थीअधमार्ध्याय अधमार्ध्याभ्याम् अधमार्ध्येभ्यः
पञ्चमीअधमार्ध्यात् अधमार्ध्याभ्याम् अधमार्ध्येभ्यः
षष्ठीअधमार्ध्यस्य अधमार्ध्ययोः अधमार्ध्यानाम्
सप्तमीअधमार्ध्ये अधमार्ध्ययोः अधमार्ध्येषु

समास अधमार्ध्य

अव्यय ॰अधमार्ध्यम् ॰अधमार्ध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria